Tuesday, January 13, 2009

Santhanagopala stotra

    . सन्तानगोपाल स्तोत्र .. .. सन्तानगोपाल मूल मन्त्र .. ॐ श्रीं ह्रीं क्लीं ग्लौं देवकीसुत गोविन्द वासुदेव जगत्पते . देहि मे तनयं कृष्ण त्वामहं शरणं गतः .. ॐ नमो भगवते वासुदेवाय . सन्तानगोपालस्तोत्रं श्रीशं कमलपत्राक्षं देवकीनन्दनं हरिम् . सुतसंप्राप्तये कृष्णं नमामि मधुसूदनम् ..१.. नमाम्यहं वासुदेवं सुतसंप्राप्तये हरिम् . यशोदाङ्कगतं बालं गोपालं नन्दनन्दनम्.. २ .. अस्माकं पुत्रलाभाय गोविन्दं मुनिवन्दितम् . नमाम्यहं वासुदेवं देवकीनन्दनं सदा .. ३ .. गोपालं डिम्भकं वन्दे कमलापतिमच्युतम् . पुत्रसंप्राप्तये कृष्णं नमामि यदुपुङ्गवम् .. ४ .. पुत्रकामेष्टिफलदं कञ्जाक्षं कमलापतिम् . देवकीनन्दनं वन्दे सुतसम्प्राप्तये मम .. ५ .. पद्मापते पद्मनेत्रे पद्मनाभ जनार्दन . देहि मे तनयं श्रीश वासुदेव जगत्पते .. ६ .. यशोदाङ्कगतं बालं गोविन्दं मुनिवन्दितम् . अस्माकं पुत्र लाभाय नमामि श्रीशमच्युतम् .. ७ .. श्रीपते देवदेवेश दीनार्तिर्हरणाच्युत . गोविन्द मे सुतं देहि नमामि त्वां जनार्दन .. ८ .. भक्तकामद गोविन्द भक्तं रक्ष शुभप्रद . देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो .. ९ .. रुक्मिणीनाथ सर्वेश देहि मे तनयं सदा . भक्तमन्दार पद्माक्ष त्वामहं शरणं गतः .. १० .. देवकीसुत गोविन्द वासुदेव जगत्पते . देहि मे तनयं कृष्ण त्वामहं शरणं गतः .. ११ .. वासुदेव जगद्वन्द्य श्रीपते पुरुषोत्तम . देहि मे तनयं कृष्ण त्वामहं शरणं गतः .. १२ .. कञ्जाक्ष कमलानाथ परकारुणिकोत्तम . देहि मे तनयं कृष्ण त्वामहं शरणं गतः .. १३ .. लक्ष्मीपते पद्मनाभ मुकुन्द मुनिवन्दित . देहि मे तनयं कृष्ण त्वामहं शरणं गतः .. १४ .. कार्यकारणरूपाय वासुदेवाय ते सदा . नमामि पुत्रलाभार्थ सुखदाय बुधाय ते .. १५ .. राजीवनेत्र श्रीराम रावणारे हरे कवे . तुभ्यं नमामि देवेश तनयं देहि मे हरे .. १६ .. अस्माकं पुत्रलाभाय भजामि त्वां जगत्पते . देहि मे तनयं कृष्ण वासुदेव रमापते .. १७ .. श्रीमानिनीमानचोर गोपीवस्त्रापहारक . देहि मे तनयं कृष्ण वासुदेव जगत्पते .. १८ .. अस्माकं पुत्रसंप्राप्तिं कुरुष्व यदुनन्दन . रमापते वासुदेव मुकुन्द मुनिवन्दित .. १९ .. वासुदेव सुतं देहि तनयं देहि माधव . पुत्रं मे देहि श्रीकृष्ण वत्सं देहि महाप्रभो ..२० .. डिम्भकं देहि श्रीकृष्ण आत्मजं देहि राघव . भक्तमन्दार मे देहि तनयं नन्दनन्दन .. २१ .. नन्दनं देहि मे कृष्ण वासुदेव जगत्पते . कमलनाथ गोविन्द मुकुन्द मुनिवन्दित .. २२ .. अन्यथा शरणं नास्ति त्वमेव शरणं मम . सुतं देहि श्रियं देहि श्रियं पुत्रं प्रदेहि मे .. २३ .. यशोदास्तन्यपानज्ञं पिबन्तं यदुनन्दनं . वन्देऽहं पुत्रलाभार्थं कपिलाक्षं हरिं सदा .. २४ .. नन्दनन्दन देवेश नन्दनं देहि मे प्रभो . रमापते वासुदेव श्रियं पुत्रं जगत्पते .. २५ .. पुत्रं श्रियं श्रियं पुत्रं पुत्रं मे देहि माधव . अस्माकं दीनवाक्यस्य अवधारय श्रीपते .. २६ .. गोपाल डिम्भ गोविन्द वासुदेव रमापते . अस्माकं डिम्भकं देहि श्रियं देहि जगत्पते .. २७ .. मद्वाञ्छितफलं देहि देवकीनन्दनाच्युत . मम पुत्रार्थितं धन्यं कुरुष्व यदुनन्दन .. २८ .. याचेऽहं त्वां श्रियं पुत्रं देहि मे पुत्रसंपदम्. भक्तचिन्तामणे राम कल्पवृक्ष महाप्रभो .. २९ .. आत्मजं नन्दनं पुत्रं कुमारं डिम्भकं सुतम् . अर्भकं तनयं देहि सदा मे रघुनन्दन .. ३० .. वन्दे सन्तानगोपालं माधवं भक्तकामदम् . अस्माकं पुत्रसंप्राप्त्यै सदा गोविन्दमच्युतम् .. ३१ .. ॐकारयुक्तं गोपालं श्रीयुक्तं यदुनन्दनम् . क्लींयुक्तं देवकीपुत्रं नमामि यदुनायकम् .. ३२ .. वासुदेव मुकुन्देश गोविन्द माधवाच्युत . देहि मे तनयं कृष्ण रमानाथ महाप्रभो .. ३३ .. राजीवनेत्र गोविन्द कपिलाक्ष हरे प्रभो . समस्तकाम्यवरद देहि मे तनयं सदा .. ३४ .. अब्जपद्मनिभं पद्मवृन्दरूप जगत्पते . देहि मे वरसत्पुत्रं रमानायक माधव .. ३५ .. नन्दपाल धरापाल गोविन्द यदुनन्दन . देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो .. ३६ .. दासमन्दार गोविन्द मुकुन्द माधवाच्युत . गोपाल पुण्डरीकाक्ष देहि मे तनयं श्रियम् .. ३७ .. यदुनायक पद्मेश नन्दगोपवधूसुत . देहि मे तनयं कृष्ण श्रीधर प्राणनायक .. ३८ .. अस्माकं वाञ्छितं देहि देहि पुत्रं रमापते . भगवन् कृष्ण सर्वेश वासुदेव जगत्पते .. ३९ .. रमाहृदयसंभारसत्यभामामनः प्रिय . देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो .. ४० .. चन्द्रसूर्याक्ष गोविन्द पुण्डरीकाक्ष माधव . अस्माकं भाग्यसत्पुत्रं देहि देव जगत्पते .. ४१ .. कारुण्यरूप पद्माक्ष पद्मनाभसमर्चित . देहि मे तनयं कृष्ण देवकीनन्दनन्दन .. ४२ .. देवकीसुत श्रीनाथ वासुदेव जगत्पते . समस्तकामफलद देहि मे तनयं सदा .. ४३ .. भक्तमन्दार गम्भीर शङ्कराच्युत माधव . देहि मे तनयं गोपबालवत्सल श्रीपते .. ४४ .. श्रीपते वासुदेवेश देवकीप्रियनन्दन . भक्तमन्दार मे देहि तनयं जगतां प्रभो ..४५ .. जगन्नाथ रमानाथ भूमिनाथ दयानिधे . वासुदेवेश सर्वेश देहि मे तनयं प्रभो .. ४६ .. श्रीनाथ कमलपत्राक्ष वासुदेव जगत्पते . देहि मे तनयं कृष्ण त्वामहं शरणं गतः .. ४७ .. दासमन्दार गोविन्द भक्तचिन्तामणे प्रभो . देहि मे तनयं कृष्ण त्वामहं शरणं गतः .. ४८ .. गोविन्द पुण्डरीकाक्ष रमानाथ महाप्रभो . देहि मे तनयं कृष्ण त्वामहं शरणं गतः .. ४९ .. श्रीनाथ कमलपत्राक्ष गोविन्द मधुसूदन . मत्पुत्रफलसिद्ध्यर्थं भजामि त्वां जनार्दन .. ५० .. स्तन्यं पिबन्तं जननीमुखांबुजं विलोक्य मन्दस्मितमुज्ज्वलाङ्गम् . स्पृशन्तमन्यस्तनमङ्गुलीभिर्वन्दे यशोदाङ्कगतं मुकुन्दम् .. ५१ .. याचेऽहं पुत्रसन्तानं भवन्तं पद्मलोचन . देहि मे तनयं कृष्ण त्वामहं शरणं गतः .. ५२ .. अस्माकं पुत्रसम्पत्तेश्चिन्तयामि जगत्पते . शीघ्रं मे देहि दातव्यं भवता मुनिवन्दित .. ५३ .. वासुदेव जगन्नाथ श्रीपते पुरुषोत्तम . कुरु मां पुत्रदत्तं च कृष्ण देवेन्द्रपूजित .. ५४ .. कुरु मां पुत्रदत्तं च यशोदाप्रियनन्दनम् . मह्यं च पुत्रसन्तानं दातव्यंभवता हरे .. ५५ .. वासुदेव जगन्नाथ गोविन्द देवकीसुत . देहि मे तनयं राम कौशल्याप्रियनन्दन .. ५६ .. पद्मपत्राक्ष गोविन्द विष्णो वामन माधव . देहि मे तनयं सीताप्राणनायक राघव .. ५७ .. कञ्जाक्ष कृष्ण देवेन्द्रमण्डित मुनिवन्दित . लक्ष्मणाग्रज श्रीराम देहि मे तनयं सदा .. ५८ .. देहि मे तनयं राम दशरथप्रियनन्दन . सीतानायक कञ्जाक्ष मुचुकुन्दवरप्रद .. ५९ .. विभीषणस्य या लङ्का प्रदत्ता भवता पुरा . अस्माकं तत्प्रकारेण तनयं देहि माधव .. ६० .. भवदीयपदांभोजे चिन्तयामि निरन्तरम् . देहि मे तनयं सीताप्राणवल्लभ राघव .. ६१ .. राम मत्काम्यवरद पुत्रोत्पत्तिफलप्रद . देहि मे तनयं श्रीश कमलासनवन्दित .. ६२ .. राम राघव सीतेश लक्ष्मणानुज देहि मे . भाग्यवत्पुत्रसन्तानं दशरथप्रियनन्दन . देहि मे तनयं राम कृष्ण गोपाल माधव .. ६४ .. कृष्ण माधव गोविन्द वामनाच्युत शङ्कर . देहि मे तनयं श्रीश गोपबालकनायक .. ६५ .. गोपबाल महाधन्य गोविन्दाच्युत माधव . देहि मे तनयं कृष्ण वासुदेव जगत्पते .. ६६ .. दिशतु दिशतु पुत्रं देवकीनन्दनोऽयं दिशतु दिशतु शीघ्रं भाग्यवत्पुत्रलाभम् . दिशतु दिशतु शीघ्रं श्रीशो राघवो रामचन्द्रो दिशतु दिशतु पुत्रं वंश विस्तारहेतोः .. ६७ .. दीयतां वासुदेवेन तनयोमत्प्रियः सुतः . कुमारो नन्दनः सीतानायकेन सदा मम .. ६८ .. राम राघव गोविन्द देवकीसुत माधव . देहि मे तनयं श्रीश गोपबालकनायक .. ६९ .. वंशविस्तारकं पुत्रं देहि मे मधुसूदन . सुतं देहि सुतं देहि त्वामहं शरणं गतः .. ७० .. ममाभीष्टसुतं देहि कंसारे माधवाच्युत . सुतं देहि सुतं देहि त्वामहं शरणं गतः ..७१ .. चन्द्रार्ककल्पपर्यन्तं तनयं देहि माधव . सुतं देहि सुतं देहि त्वामहं शरणं गतः ..७२ .. विद्यावन्तं बुद्धिमन्तं श्रीमन्तं तनयं सदा . देहि मे तनयं कृष्ण देवकीनन्दन प्रभो .. ७३ .. नमामि त्वां पद्मनेत्र सुतलाभाय कामदम् . मुकुन्दं पुण्डरीकाक्षं गोविन्दं मधुसूदनम् .. ७४ .. भगवन् कृष्ण गोविन्द सर्वकामफलप्रद . देहि मे तनयं स्वामिंस्त्वामहं शरणं गतः .. ७५ .. स्वामिंस्त्वं भगवन् राम कृष्न माधव कामद . देहि मे तनयं नित्यं त्वामहं शरणं गतः .. ७६ .. तनयं देहिओ गोविन्द कञ्जाक्ष कमलापते . सुतं देहि सुतं देहि त्वामहं शरणं गतः ..७७ .. पद्मापते पद्मनेत्र प्रद्युम्न जनक प्रभो . सुतं देहि सुतं देहि त्वामहं शरणं गतः .. ७८ .. शङ्खचक्रगदाखड्गशार्ङ्गपाणे रमापते . देहि मे तनयं कृष्ण त्वामहं शरणं गतः .. ७९ .. नारायण रमानाथ राजीवपत्रलोचन . सुतं मे देहि देवेश पद्मपद्मानुवन्दित .. ८० .. राम राघव गोविन्द देवकीवरनन्दन . रुक्मिणीनाथ सर्वेश नारदादिसुरार्चित .. ८१ .. देवकीसुत गोविन्द वासुदेव जगत्पते . देहि मे तनयं श्रीश गोपबालकनायक .. ८२ .. मुनिवन्दित गोविन्द रुक्मिणीवल्लभ प्रभो . देहि मे तनयं कृष्ण त्वामहं शरणं गतः .. ८३ .. गोपिकार्जितपङ्केजमरन्दासक्तमानस . देहि मे तनयं कृष्ण त्वामहं शरणं गतः .. ८४ .. रमाहृदयपङ्केजलोल माधव कामद . ममाभीष्टसुतं देहि त्वामहं शरणं गतः .. ८५ .. वासुदेव रमानाथ दासानां मङ्गलप्रद . देहि मे तनयं कृष्ण त्वामहं शरणं गतः .. ८६ .. कल्याणप्रद गोविन्द मुरारे मुनिवन्दित . देहि मे तनयं कृष्ण त्वामहं शरणं गतः .. ८७ .. पुत्रप्रद मुकुन्देश रुक्मिणीवल्लभ प्रभो . देहि मे तनयं कृष्ण त्वामहं शरणं गतः .. ८८ .. पुण्डरीकाक्ष गोविन्द वासुदेव जगत्पते . देहि मे तनयं कृष्ण त्वामहं शरणं गतः .. ८९ .. दयानिधे वासुदेव मुकुन्द मुनिवन्दित . देहि मे तनयं कृष्ण त्वामहं शरणं गतः .. ९० .. पुत्रसम्पत्प्रदातारं गोविन्दं देवपूजितम् . वन्दामहे सदा कृष्णं पुत्र लाभ प्रदायिनम् .. ९१ .. कारुण्यनिधये गोपीवल्लभाय मुरारये . नमस्ते पुत्रलाभाय देहि मे तनयं विभो .. ९२ .. नमस्तस्मै रमेशाय रुमिणीवल्लभाय ते . देहि मे तनयं श्रीश गोपबालकनायक .. ९३ .. नमस्ते वासुदेवाय नित्यश्रीकामुकाय च . पुत्रदाय च सर्पेन्द्रशायिने रङ्गशायिने .. ९४ .. रङ्गशायिन् रमानाथ मङ्गलप्रद माधव . देहि मे तनयं श्रीश गोपबालकनायक .. ९५ .. दासस्य मे सुतं देहि दीनमन्दार राघव . सुतं देहि सुतं देहि पुत्रं देहि रमापते .. ९६ .. यशोदातनयाभीष्टपुत्रदानरतः सदा . देहि मे तनयं कृष्ण त्वामहं शरणं गतः ..९७ .. मदिष्टदेव गोविन्द वासुदेव जनार्दन . देहि मे तनयं कृष्ण त्वामहं शरणं गतः .. ९८ .. नीतिमान् धनवान् पुत्रो विद्यावांश्च प्रजापते . भगवंस्त्वत्कृपायाश्च वासुदेवेन्द्रपूजित .. ९९ .. यःपठेत् पुत्रशतकं सोऽपि सत्पुत्रवान् भवेत . श्रीवासुदेवकथितं स्तोत्ररत्नं सुखाय च .. १०० .. जपकाले पठेन्नित्यं पुत्रलाभं धनं श्रियम् . ऐश्वर्यं राजसम्मानं सद्यो याति न संशयः .. १०१ ..

    courtesy : sanskritdocuments.org